B 269-19 Pauṣamāhātmya

Manuscript culture infobox

Filmed in: B 269/19
Title: Pauṣamāhātmya
Dimensions: 34.5 x 12.4 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/969
Remarks:


Reel No. B 269/19

Inventory No. 52787

Title Pauṣamāhātmya

Remarks extracted from the Skandapurāṇa

Author

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.5 x 12.4 cm

Binding Hole(s)

Folios 24

Lines per Folio 10

Foliation figures on the verso; in the upper left-hand margin under the abbreviation skaṃ. pau. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying NS 1015, VS 1915

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 9/969

Manuscript Features

Part of the colophon is written in Newari language.

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ || ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||

devīṃ<ref>devīṃ MSpc, deviṃ MSac</ref> sarasvatīṃ vyāsaṃ tato jayam udīrayet || 1 ||


śaunaka uvāca ||


sūta sūta mahāprājña sarvaśāstraviśārada ||

tvattaḥ śrutāni māsānāṃ māhātmyāni mayānagha || 2 ||


idānīṃ śrotum icchāmi pauṣamāhātmyavistaraṃ ||

tan naḥ kathaya sādho tvaṃ yadi kṛṣṇakathāśrayaṃ || 3 ||


prāpte kaliyuge ghore narāḥ puṇyavivarjitāḥ ||

durācāraratāḥ sarve satyavārttāparāṅmukhaḥ<ref> for ººmukhāḥ</ref> || 4 || (fol. 1v1–3)


«End»


pauṣadharmān samāvarttum <ref>non-paṇini-use</ref> aśakto yadi mānavaḥ ||

tadā māhātmyaśravaṇadharmāṇāṃ phalam āpnuyāt || 19 ||


śravaṇenāsya bahavo pūrvaṃ lokaṃ tu bhejire ||

hariścaṃdro raṃti devo māṃdhātā sagaro raghuḥ || 20 ||


khaṭvāṃgo nahuṣaś cāpi tathā laṃbādikā nṛpāḥ ||

tasmāt pauṣasya māhātmyaṃ śrotavyaṃ ca sadā naraiḥ || 21 ||


asya śravaṇamātreṇa sarvapāpaiḥ pramucyate ||

sarveṣām eva tīrthānām abhiṣekaphalaṃ labhet || 22 || || (fol. 23v10–24r3)


<references/>


«Colophon»

iti śrīskaṃdapurāṇe po(!)ṣamāhātmye paurṇimākṛtyaphalaśrutikathane paṃcadaśo ʼdhyāyaḥ || 15 || || samvat 1915 pauṣavadi 4 roja 1 mā śubham || samvat 1015 maṃgaśilavadi 4 ro 1 sasaṃpūṇa yānā || ślokajmā 687 || (fol. 24r3–4)

Microfilm Details

Reel No. B 269/19

Date of Filming 28-04-1972

Exposures 27

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 10-08-2012

Bibliography