B 269-19 Pauṣamāhātmya
Manuscript culture infobox
Filmed in: B 269/19
Title: Pauṣamāhātmya
Dimensions: 34.5 x 12.4 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/969
Remarks:
Reel No. B 269/19
Inventory No. 52787
Title Pauṣamāhātmya
Remarks extracted from the Skandapurāṇa
Author
Subject Māhātmya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 34.5 x 12.4 cm
Binding Hole(s)
Folios 24
Lines per Folio 10
Foliation figures on the verso; in the upper left-hand margin under the abbreviation skaṃ. pau. and in the lower right-hand margin under the word rāma
Scribe
Date of Copying NS 1015, VS 1915
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 9/969
Manuscript Features
Part of the colophon is written in Newari language.
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ || ||
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||
devīṃ<ref>devīṃ MSpc, deviṃ MSac</ref> sarasvatīṃ vyāsaṃ tato jayam udīrayet || 1 ||
śaunaka uvāca ||
sūta sūta mahāprājña sarvaśāstraviśārada ||
tvattaḥ śrutāni māsānāṃ māhātmyāni mayānagha || 2 ||
idānīṃ śrotum icchāmi pauṣamāhātmyavistaraṃ ||
tan naḥ kathaya sādho tvaṃ yadi kṛṣṇakathāśrayaṃ || 3 ||
prāpte kaliyuge ghore narāḥ puṇyavivarjitāḥ ||
durācāraratāḥ sarve satyavārttāparāṅmukhaḥ<ref> for ººmukhāḥ</ref> || 4 || (fol. 1v1–3)
«End»
pauṣadharmān samāvarttum <ref>non-paṇini-use</ref> aśakto yadi mānavaḥ ||
tadā māhātmyaśravaṇadharmāṇāṃ phalam āpnuyāt || 19 ||
śravaṇenāsya bahavo pūrvaṃ lokaṃ tu bhejire ||
hariścaṃdro raṃti devo māṃdhātā sagaro raghuḥ || 20 ||
khaṭvāṃgo nahuṣaś cāpi tathā laṃbādikā nṛpāḥ ||
tasmāt pauṣasya māhātmyaṃ śrotavyaṃ ca sadā naraiḥ || 21 ||
asya śravaṇamātreṇa sarvapāpaiḥ pramucyate ||
sarveṣām eva tīrthānām abhiṣekaphalaṃ labhet || 22 || || (fol. 23v10–24r3)
<references/>
«Colophon»
iti śrīskaṃdapurāṇe po(!)ṣamāhātmye paurṇimākṛtyaphalaśrutikathane paṃcadaśo ʼdhyāyaḥ || 15 || || samvat 1915 pauṣavadi 4 roja 1 mā śubham || samvat 1015 maṃgaśilavadi 4 ro 1 sasaṃpūṇa yānā || ślokajmā 687 || (fol. 24r3–4)
Microfilm Details
Reel No. B 269/19
Date of Filming 28-04-1972
Exposures 27
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 10-08-2012
Bibliography